________________
पं
जाग४
टीका
वेदनीयगोत्रयोर्जीवस्थानेषु नंगानाह
॥ मूलम् ॥ तेरससु वेयणीयस्स । आश्मा होति नंगया चनरो || निच्चुदयतिनिगो । ए सवे दोण्हंपि सनिस्त ॥ १७ ॥ व्याख्या-त्रयोदशस्वायेषु जीवस्थानेषु वेदनीयस्यादिमाश्चत्वारो नंगा नवंति. तद्यया-असातस्य बंधोऽसातस्योदयः सातासाते सती. असातस्य बंधः सातस्योदयः सातासाते सती. अथवा सातस्य बंधोऽसातस्योदयः सातासाते सती. अथवा सातस्य बंधः सातस्योदयः सातामाते सती. तथा एतेष्वेव त्रयोदशसु जीवस्थानेषु गोत्रे गोत्रस्य नीचैगोत्रोदयेन त्रयो नंगा नवंति. तद्यथा-नीचैर्गोत्रस्य बंधः, नीचै. गोत्रस्योदयः, नीचैगोत्रं सत्. एष विकल्पस्तेजोवायुकायिषु लभ्यते, तेजोवायुनवाउद्धृतेषु वा शेषजीवेषु कियत्कालं. अथवानीचैर्गोत्रस्य वंधो नीचैर्गोत्रस्योदय नञ्चनीचैर्गोत्रे सती. अ. श्रवा नच्चैर्गोत्रस्य बंधो नीचैगोत्रस्योदय नच्चनीचैर्गोत्रे सती. शेषास्तु नंगा न संनवंति. ते पूच्चैर्गोत्रस्योदयानावात. संझिनः पुनईयोरपि वेदनीयगोत्रयोः सर्वे नंगा नवंति. ते च य. श्राधस्तादुक्तास्तथा वेदितव्याः, ॥ १२७ ॥ संप्रत्यायुषो जीवस्थानेषु नंगानाह
॥१४३६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org