SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १४३॥ ॥ मूलम् ||-तिरिनदये नव नंगा । जे ते सवे असन्निपऊने ॥ नारयसुरचननंगा । नाग ४ परहिया गिविगलदुविहाणं ॥ १० ॥ व्याख्या-तिर्यगायुरुदये ये नव नंगाः प्रागुपदर्शिताः, ते सर्वे असंझिपर्याप्ते वेदितव्याः, तेषां सर्वेषामपि तत्र संन्नवात्. तथा त एव नवनंगा नारकसुरापेक्षया ये चत्वारो नंगास्तहिताः शेषाः पंचनंगा एकेंशियाणां विकलेंशियाणां च प्रत्येकं विविधानां पर्याप्तापर्याप्तरूपाणां वेदितव्याः, एकेंशियाणां देवनारकायुबंधो न नवर तीति तदाश्रिता नंगा न प्राप्यते ॥ १२ ॥ ॥ मूलम् ॥-असनिअपऊने । तिरिनदए पंच जह न तह मणुए ॥ मणपऊने सो श्यरे पुण दस न पुव्वुत्ता ॥ १२ ॥ व्याख्या-असंझिनि अपर्याप्ते तिर्यगायुरुदये यथा अनंतरोक्ताः पंच नंगा लन्यते, तथा मनुष्येऽपि. किमुक्तं नवति? असंझिनि अपर्याप्ते तिराश्च मनुष्ये च त एव प्रागुक्ता एकेंश्यिविकलेंक्ष्यिाणां पंच पंच नंगाः, त एवान्यूनातिरि- १४३॥ क्ता दृष्टव्याः. तथा मनसापर्याप्ते सर्वेऽपि अष्टाविंशतिरप्यायुषो नंगा वेदितव्याः. इतरस्मि* श्च मनसा अपर्याप्ते पुनर्दश पूर्वोक्ताः, तत्र मनसा अपर्याप्ते संझिनि सामान्ये पंच मनुष्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy