SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ नाग । १४३॥ पंच तिरश्चि, सर्वसंख्यया दशैते लब्ध्यपर्याप्तके. तुशब्दादेवनारकाणां करणापर्याप्तानामेकै- को जंगः, सर्वसंख्यया बादश. ॥ १२ ॥ तदेवं जीवस्थानेष्वायुषो बंधादिस्थानान्युपदर्य संप्रति मोहनीयस्योपदर्शयति ॥ मूलम् ।।-बंधोदयसंताई। पुनाई सनिणो न मोहस्स ॥ बायर विगलासत्रिसु । प. केसु आश्माबंधा ।। १३० ॥ व्याख्या-मोहस्य मोहनीस्य बंधोदयसत्तास्थानानि संझिनः पर्याप्तस्य पूर्णान्यविकलानि सप्रनेदानि यथाधस्तादुक्तानि तथैव दृष्टव्यानि. बादरैकेंश्यिहींयित्रींश्यिचतुरिंश्यिरूप विकलेंझ्यिासंझिपंचेंइियेषु पर्याप्तेष्वादिमौ ौ बंधौ, तद्यथा-चाविंशतिरेकविंशतिश्व. श्मौ च यथाधस्तादुक्तौ तथावगंतव्यो, नवरमेकविंशतिः करणापर्यातावस्थायां दृष्टव्या. ॥ १३ ॥ ॥ मूलम् ॥-अठसुबावीसुच्चि य । बंधो अठाइ नदयतिवेव ॥ सत्तगजुयानपंचसु । अमसन्नूग्वीससंतमि ॥ ११ ॥ व्याख्या-अष्टसु पर्याप्तापर्याप्तसूदमैकेडियापर्याप्तबादरै केश्यिहीइियत्रींडियचतुरिंडियासंझिसंझिरूपेषु जीवस्थानेषु क्षाविंशतिरेवैको बंधः, स च स १४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy