________________
पंचसं अनेदः प्राग्वछक्तव्यः एतेष्वेव चाष्टसु जीवस्थानेषु प्रत्येकमष्टादयोऽष्टनवदशरूपाणि त्रीणि नाग १
नदयस्थानानि नवंति, यत्तु सप्तकमुदयस्थानमनंतानुबंध्युदयरहितं तन्न प्राप्यते, तेषामवश्यटीका
मनंतानुबंध्युदयसहितत्वात्. वेदश्च तेषामुदयप्राप्तो नपुंसकवेद एव, न स्त्रीवेदपुरुषवेदौ, त. १४ा तोऽटोदयेऽष्टौ नंगाः, नवोदये षोमश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं ज्ञात्रिंशनंगाः, एत)
एव च त्रयः सप्तकयुताः पंचसु पूर्वोक्तेषु जीवस्थानेषु पर्याप्तबादरैकेंख्यिविकलेंश्यिासंझिरू
पेषु नवंति. इदमुक्तं नवतिमें प्रत्येकमेतेषु पंचसु जीवस्थानेषु चत्वारि चत्वारि नदयस्थानानि, तद्यथा-सप्त, अष्टौ
नव, दश. तत्र सासादने त्रीणि, तद्यथा-सप्त, अष्टौ नव. मिथ्यादृष्टावष्टादीनि त्रीणि. वे. दश्चैतेषामुदयप्राप्तो नपुंसकवेद एव. ततश्चतुर्विंशतिस्थाने नंगानामष्टकं वेदितव्यं तेन सा
सादने मिथ्यादृष्टौ च प्रत्येकं वात्रिंशनंगा इति. एतेषु च पंचकाष्टकरूपेषु त्रयोदशसु जीव- १४३ भी स्थानेषु त्रीणि त्रिणि सत्तास्थानानि, तद्यथा५. - अष्टाविंशतिः, सप्तविंशतिः, षड्विंशतिश्च. तुशब्दाधिक्यात्पंचसु जीवस्थानेषु बादरैकें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org