SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ जाग ४ टीका [ १४४॥ यादिषु सासादनन्नावे वर्तमानेषु अष्टाविंशतिरेकं सत्तास्थानं. संझिनि तु करणापर्याप्ते क- मिश्चित्सप्तदशाबंधेऽपि, पमादीनि च चत्वार्युदयस्थानानि, चतुर्विंशतिरूपाण्यपि च सत्तास्थानानि वेदितव्यानि. तदेवमुक्तानि मोहनीयस्य जीवस्थानेषु बंधोदयसत्तास्थानानि ॥१३॥ संप्रति नामकर्मण ग्राह ॥ मूलम् ॥-सनिम्मि अप्सन्निम्मि । गश्मा तेवीसपरिहीणा ॥ पऊत्तविगलबायर । सुहमेसु तदा अपजाणं ॥ १३ ॥ व्याख्या-संझिनि पर्याप्ते अष्टावपि बंधस्थानानि न. वंति. तानि च यथा अधस्तात्सप्रनेदान्युक्तानि, तथैव च वक्तव्यानि. असंझिनि पर्याप्ते आ. दिमानि षट् बंधस्थानानि नवंति. तद्यथा-त्रयोविंशतिः, पंचविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनात्रिंशत, त्रिंशत. असंझिपंचेंझ्यिा हि पर्याप्ता नरकगतिदेवगतिप्रायोग्यमपि बधंति. ततस्तेषामष्टाविंशतिरपि बंधस्थानं लन्यते. तान्येवादिमानि षट् बंधस्थानानि अष्टाविंशतिपरिहीनानि, शेषाणि पंच पर्याप्तविकलेंयिबादरसूदमैड़ियेषु, तथा तेष्वेवापर्याप्तकेषु नवंति. अमंझिनोरपि लब्ध्यपर्याप्तकयोरे पण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy