SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ नाग ४ । टीका Ho शत्युदयौ वैक्रियस्याहारकसंयतस्य च. अष्टाविंशत्येकोनत्रिंशतावविरतसमयदृष्टीनां वैक्रिय- _ कारिणामाहारकसंयतानां च. त्रिंशत् सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा, अकैकस्मिन् सत्तास्थाने, तद्यथा-वनवतिरष्टाशीतिश्च. आहारकसंयतस्य हिनवतिरेव. त्रिंशदुदये चत्वा१४११॥ रि सत्तास्थानानि, तद्यथा-हिनवतिः, एकोननवतिः, अष्टाशीतिः, षडशीतिश्च. तत्रैकोननव तिर्नरकगतिप्रायोग्यामष्टाविंशति बनतो मिथ्यादृष्टेरवसेया. सर्वसंख्यया अष्टाविंशतिबंधे षोमश सत्तास्थानानि, देवगतिप्रायोग्यां च त्रिंशतं तीर्थकरसहितां बभ्रतः सप्त नदयस्थानानि, तानि चाष्टाविंशतिबंधकानामिव वेदितव्यानि. नवरमिद त्रिंशदुदयः सम्यग्दृष्टीनामेव वक्तव्यः. सर्वेष्वपि च उदयस्थानेषु हे सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च. तत्राहारकसंय तस्य त्रिनवतिरेव, सर्वसंख्यया चतुर्दश. आहारकसहितां त्रिंशतं बनतो हे नदयस्थाने, त२ द्यया-एकोनत्रिंशत् त्रिंगत. तत्र यो नामाहारकसंयोतिमकाले अप्रमत्तस्तंप्रत्येकोनत्रि शत् आहारकबंधहेतोर्विशिष्टसंयमस्यानावात्. योरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं निवतिः. एकत्रिंशदधकम्य एकमुदयस्थानं त्रिंशत्. एकं सत्तास्थानं त्रिनवतिः, स1१५३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy