________________
पंचसं
टीका
॥१४३॥
ननवतिरष्टाशीतिः मशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिर्नव अष्टौ च. अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्यधिकसंजवात् संप्रति संवेध नृच्यते -तत्र मनुष्यस्य त्रयोविंशतिबंधकस्य सप्तोदयस्थानानि तद्यथा – एकविंशतिः, पंचविंशतिः, पविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् शेषाः केवल्युदया इति न घटते. पंचविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ, एकैकस्मिंश्च चत्वारि सत्तास्थानानि, तद्यथा - निवतिः, श्रष्टाशीतिः, षमशीतिः, अशीतिश्व नवरं पंचविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथा - दिनवतिरष्टाशीतिश्च शेषाणि तु सत्तास्थानानि तीर्थकर पकश्रेणि केवलिशेषगतिप्रायोग्यानीति न संभवंति सर्वसंख्यया चतुर्विंशतिः, एवं पंचविंशतिषम् विंशतिबंधकानामपि वक्तव्यं मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यांच एकोशतं विंशतं च बध्नतामप्येवमेव श्रष्टाविंशतिबंधकानां सप्त नदयाः, तद्यथाएकविंशतिः, पंचत्रिंशतिः, षडूविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् त्रिंशत् तत्र एकविंशतिषड्विंशत्युदयौ प्रविरतसम्यग्दृष्टेः करणापर्याप्तस्य, पंचविंशतिसप्तविं
Jain Education International
For Private & Personal Use Only
नाग ४
॥१४३०
www.jainelibrary.org