________________
पंच
नाग ४
टीका
११५
कैकस्मिंश्च त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-हिनवतिरष्टाशीतिः षमशीतिश्च. षमशी- तिमिथ्यादृष्टीनामेव बोधव्या, सम्यग्दृष्टीनामसंन्नवात, तेषामवश्यं देवधिकादिबंधसंनवात्.. तदेवं सर्वबंधस्थानसर्वोदयस्थानापेक्षया सत्तास्थानानां शते अष्टादशाधिके (१७) तश्राहि-त्रयोविंशतिपंचविंशतिषड्विंशत्येकोनविंशत्रिंशहंधेषु चत्वारिंशत्सत्तास्थानानि, अष्टाविंशतिबंधे चाष्टादश. संप्रति मनुष्यगतौ बंधोदयसत्तास्थानान्यनिधीयते--मनुष्याणामष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, पस्विंशतिः, अष्टाविंशतिः, एकोनविंशत्, तूिंशत्, एकविंशत्, एका च. तानि सर्वाण्यपि प्रागिव सप्रनेदानि वक्तव्यानि. मनुष्या
णां चतुर्गतिकप्रायोग्यबंधसंनवात्. एकादश नदयस्थानानि, तद्यथा-विंशतिः, एकविंशतिः, 2. पंचविंशतिः, षविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशतू, त्रिंशत्, एकत्रिंशत्, नव, अष्टौ च.
एतानि च स्वन्नावस्त्रमनुष्यवैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरसयोग्ययोगिकेवलिनोऽधिकृत्य प्राग्वजावनीयानि. एकादश सत्तास्थानानि, तद्यथा-त्रिनवतिनिवतिरेको
भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org