SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ मोदयसतगणाणि ॥ एG॥ व्याख्या-त्रयोविंशतिबंधे पंचविंशतिबंधे षड्राविंशतिबंधे च नाग ४ प्रत्येकं नवनव नदयस्थानानि, पंच पंच सत्तास्थानानि, तत्र बयोविंशतिबंधोऽपर्याप्तकैकेडिय-१ टीका प्रायोग्य एव. तद्वंधकाश्च एकेंशियहींश्यित्रींइियचतुरिंख्यितिर्यपंचेंझ्यिा मनुष्याश्च. एतेषां १३नाच त्रयोविंशतिबंधकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा-एकविंशतिः, च-) तुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्, ए. कत्रिंशत्. तत्रैकविंशत्युदयोऽपांतरालगतौ वर्तमानानामेकेंशियहींघियवीडियचतुरिश्थितिर्यपंचेडियमनुष्याणामवसेयः. तेषामपर्याप्तैझ्यिप्रायोग्यबंधसंजवात्. चतुर्विशत्युदयोऽपर्याप्तपर्याप्तकेंशियाणां, अन्यचतुर्विंशत्युदयस्याप्राप्यमाणत्वात्. पंचविंशत्युदयः पर्याप्तैझ्यिाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां, षड्विंशत्युदयः पर्याप्तैश्यिाणां पर्याप्तापर्याप्तहित्रिचतुरिध्यितिर्यक- १३ला भडियमनुष्याणां च मिथ्यादृष्टीना, सप्तविंशत्युदयः पर्याप्तैप्रियाणां वैक्रियतिर्यङ्मनुष्या णां च मिथ्यादृष्टीनां, अष्टाविंशत्येकोनविंशत्रिंशउदयाः. पर्याप्तहित्रिचतुरिंख्यितिर्यकूपंचें For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy