________________
पंचसं
टीका
| १३४७ ! |
केवलिन इयमत्र जावना - मिथ्यादृष्टौ सत्तास्थानानि प्रागेवोक्तानि, सासादनसम्यग्दृष्टौ द्वे सत्तास्थाने, तद्यथा - - द्विनवतिरष्टाशीतिश्व एते एव द्वे सम्यग्मिथ्यादृष्टावपि श्रविरतस म्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रत्येकं चत्वारि चत्वारिसत्तास्थानानि तद्यथाविनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशी तिरे कोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च त त्राद्यानि चत्वार्युपशमश्रेण्यां उत्तराणि तु चत्वारि रूपकश्रेण्यां प्रकृतित्रयोदशकये नृपशांत मोहगुणस्थान के चत्वारि सत्तास्थानानि, तद्यथा — त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्व. क्षीणमोहे सयोगिकेवलिनि च प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि तद्यथा - श्र शीतिरेकोनाशीतिः षट्सप्ततिर्नव अष्टौ च तत्राद्यानिं चत्वारि नानाजीवापेक्षया विचरमसमयं यावत्, चरमसमये तु तीर्थकरातीर्थकरानधिकृत्य नवाष्टाविति तदेवं गुणस्थानेष्वपि सतास्थानान्यनिहितानि ॥ ए६ ॥ सांप्रतं बंधोदयसत्तास्थानानां परस्परं संवेधमाद
|| मूलम् ॥ - नवपंचोदयसत्ता । तेवीसे पन्नवी सबबी से || अध्चनरध्वी से | नवसत्तुगती सती से || ७ | एक्केकं इगतीसे । एक्केक्कुदया संतसा ॥ नवरप्रबंधे दसदस । ना
Jain Education International
For Private & Personal Use Only
जाग
॥१३४७ ॥
www.jainelibrary.org