SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जाग। पंचसं० । यिमनुष्याणां च मिथ्यादृष्टीनां, एकत्रिंशदयो विकलेंश्यितिर्यपंचेंशियाणां मिथ्यादृष्टी1. नां. उक्तशेषास्त्रयोविंशतिबंधका न नवंति. तेषां च त्रयोविंशतिबंधकानां सामान्येन पंचस नास्थानानि, तद्यथा-निवतिः, अष्टाशीतिः, मशीतिः, अशीतिः, अष्टसप्ततिश्च. तत्रैक विंशत्युदये वर्तमानानां सर्वेषामपि पंचापि सत्तास्थानानि. केवलं मनुष्याणामष्टसप्ततिव र्जानि चत्वारि सत्तास्थानानि च वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यगतिमनुष्यानुपूयोरुघलितयोः प्राप्यते. न च मनुष्याणां तलनसंनवः चतुर्विंशत्युदयेऽपि पंचापि सत्तास्थानानि, केवलं वायुकायिकस्य वैशियं कुर्वतश्चतुर्विंशत्युदये वर्तमानस्याशीत्यष्टसप्ततिवर्जानि वीलि सत्तास्थानानि वेदितव्यानि. ___यतस्तस्य वैक्रियषट्कं मनुष्यहिके च नियमादस्ति, यतो वैक्रियं हि साझादनुजवन् वर्तते इति न तदुखयति, तदन्नावाद्देवहिकनरकहिके अपि समकालं वैक्रियषट्कस्योहलन- सन्नवात्, तपास्वान्नाव्यात्, वैक्रियषटके चोलिते सति पश्चान्मनुष्यधिकमुद्वलयति, न पू. वै, ततोऽष्टसप्तत्यशीतिसत्तास्थानासंभवः, पंचविंशत्युदयेऽपि पंचापि सत्तास्थानानि, तत्राष्टा ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy