________________
पंचसं
टीका
॥१३५णा
सप्ततिरवै क्रियवायुकायिकतेजस्कायिकानवधीकृत्य प्राप्यते, नान्यात्, यतस्तेजस्कायिकवायुकायिकवर्जोऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यगतिमनुष्यानुपूव्य बनाति, ततोऽन्यत्राटसप्ततिर्न प्राप्यते षड्विंशत्युदयेऽपि पंचापि सत्तास्थानानि, तत्राष्टसप्ततिरवै क्रियवायुकायिकतैजस्कायिकानां त्रिचतुःपंचेंदियाणां वा, तेजोवायुनवादनंतरमागतानां पर्याप्तापर्याप्तानां, ते हि यावन्मनुष्यगतिमनुष्यानुपूव्यैौ न बनंति तावत्तेषामष्टसप्ततिः प्राप्यते, नान्येषां सप्तविंशत्युदये श्रष्टसप्ततिवर्णानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो दि तेजोवायुवपर्याप्त बाद केंयिवै क्रियतिर्यङ्मनुष्याणां तेषु चावश्यं मनुष्यद्विकसंवादष्टसप्ततिर्न प्राप्यते. अथ कथं तेजोवायूनां सप्तविंशत्युदयो न जवति ? येन तद्दर्जनं क्रियते ? उच्यतेसप्तविंशत्युदय एर्केडियालामातपोद्योतान्यतर प्रक्षेपे सति जवति, न च तेजोवायुष्यातपोद्योतयोः संभवति, ततस्तवर्जनं अष्टाविंशत्येकोनत्रिंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशदुदयेषु नियमदष्टसप्ततिवर्जीनि चत्वारि चत्वारि सत्तास्थानानि, अष्टाविंशत्युदयादि पर्याप्त विकलें - यतिर्यकूपंचेंयि मनुष्याणां एकत्रिंशदुदयश्च पर्याप्त विकले दियाणां पंचेंदिय तिरश्वां च. ते चा
Jain Education International
For Private & Personal Use Only
भाग ४
॥ १३५ण
www.jainelibrary.org