________________
पंचसं
टीका
॥१३५१ ॥
वश्यं मनुजगतिमनुजानुपूर्वी सत्कर्माण इति
तदेवं त्रयोविंशतिबंधकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्संख्यानि सत्तास्थानानि जवंति, पंचविंशतिषविंशतिबंधकानामप्येवमेव केवलं पर्याप्तैकेंयिप्रायोग्यं पंचेंयिप्रायोग्यं पंचविंशतिषविंशतिबंधकानां देवानामेकविंशतिपंचविंशतिसप्तविंशतिषष्टाविंशत्ये कोनत्रिंशत्रिंशडूपेषु षट्सु नदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वक्तव्ये. अपर्याप्त विकलेंदिय तिर्यक्पंचेंदियमनुष्यप्रायोग्यां तु पंचविंशतिं देवा न बनंति. - पर्याप्तेषु विकले दियेषु च मध्ये देवानामुत्पादाऽनावातू, सामान्येन पंचविंशतिबंधे च प्रत्येकं नवाप्युदयस्थानानि अधिकृत्य चत्वारिंशन्ञ्चत्वारिंशत्सत्तास्थानानि. ' श्रमचनरहवी से इति ' श्रष्टाविंशतौ बध्यमानायां अष्टावुदयस्थानानि, तद्यथा - एकविंशतिः, पंचविंशतिः, षडूविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशच. इद द्विषाष्टाविं शतिः, देवगतिप्रायोग्या नरकगतिप्रायोग्या च.
तत्र देवगतिप्रायोग्याया बंधे अष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यंते. नरकग
Jain Education International
For Private & Personal Use Only
भाग 8
॥१३५१॥
www.jainelibrary.org