________________
क
नाग ४
तिप्रायोग्यायास्तु बंधे हे, तद्यथा-त्रिंशत् एकत्रिंशत्. तत्र देवगतिप्रायोग्याष्टाविंशतिबंध
कानामेकविंशत्युदयः दायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पंचेंश्यितिर्यङ्मनुष्याणाटीका मपांतरालगौ वर्तमानानामवसेयः. पंचविंशत्युदय आहारकसंयतानां वैक्रियतिर्यमनुष्या१३५शाणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा. पम्विंशत्युदयः कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृ
टीनां वा पंचेंश्यितिर्यङ्मनुष्याणां शरीरस्थानां, सप्तविंशत्युदय आहारकसंयतानां, वैक्रिय तिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा अष्टाविंशत्येकोनविंशउदयावपि यथाक्रमं शरीरपर्याप्त्या पर्याप्तानां प्राणापानपर्याप्त्या पर्याप्तानां च तिर्यमनुष्याणां कायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथा आहारकसंयतानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वावसेयौ. त्रिंशदुदयस्तिर्यमनुष्याणां सम्यग्दृष्टीनां मिथ्याहष्टीनां सम्यग्मिथ्यादृष्टीनां च, तथा श्राहारकसंयतानां वैक्रियसंयतानां च. एकत्रिंशदयः पं. चेश्यितिरश्चां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा, नरकगतिप्रायोग्यां त्वष्टाविंशति बनतां त्रिंशदुदयः, पंचेंश्यितिर्यङ्मनुष्याणां मिथ्यादृष्टीनां एकत्रिंशदुदयः, पंचेंख्यितिरश्चां मिथ्यादृशां
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org