SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ टीका १४ सर्वसंख्यया एकविंशतिप्रकृतीन बध्नति ॥ १६ ॥ ॥ मूलम् ॥-पऊनिगया दूलग । तिनीयअपसविहनपुंसाणं ॥ संघयणनरलमणुपु. ग । पणसंगाणाण अब्बंधी ॥ १४ ॥ व्याख्या-पर्याप्तिगताः सकलपर्याप्तिपरिसमाप्तिमुपगतास्तएवासंख्येयवर्षायुषस्तियचो मनुष्या वा दुर्जगत्रिकस्य उर्लंगानादेयायशःकीर्तिरूप स्य नीचैर्गोत्रस्याप्रशस्तविहायोगते पुंसकवेदस्य षस्मां संहननानामौदारिकधिकस्यौदारिकशरीरौदारिकांगोपांगरूपस्य, मयुष्यहिकस्य मनुष्यगतिमनुष्यानुपूर्वीरूपस्य, समचतुरस्रवर्जानां शेषाणां पंचानां संस्थानानां, सर्वसंख्यया एकविंशतिप्रकृतीनां, बहुवचनस्येष्टव्याप्त्यर्थत्वातू. प्रागुक्तानां च देवायुर्वर्जशेषविंशतिप्रकृतीनां सर्वसंख्यया एकचत्वारिंशत्प्रकृतीनामबंधकाः, इंख्यिकायचारविषये च नरयतिगं देवगतिगं गिविगला ' इत्यनेन ग्रंथेन प्रागेव व्यप्रमाणमुकं, शेषेषु हारेषु पुनर्मनुष्यवदवसेयं ॥ १५ ॥ यत्र तु यो विशेषस्तत्र तमाह- ॥ मूलम् ॥ कण्हादितिगे अस्संजमे य । वेनविज्जुगेन आहारं ॥ बंध न नुरलमीसे । नरयतिगं बहममरावं ॥ १० ॥ कम्मगजोगे अणादार-गेय सहिया उगान नेयान ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy