SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ पंचसं त्वं, नीचैगोत्रं, उर्जगत्रिकं पुर्नगानादेयायशःकीर्तिरूपं, स्त्यानहित्रिकं नपुंसकवेदं स्त्रीवेदं, तु. नाग : शब्दाःस्वरं च न बध्नति. तथा तेषामनुत्तरसुराणामतिमानि पंच संस्थानानि अंतिमानि पंच-4 टीका टीका संहननानि अप्रशस्तविहायोगतिश्च न बंधयोग्याः, यतस्ते सम्यग्दृष्टयः सम्यग्दृष्टीनां चैता बंध १४ायोग्या न नवंति.तथा या त्रयोविंशतिः प्रागुक्ता, सापि तेषां बंधायोग्यैवेति सर्वसंख्यया पंचानुत्त रविमानवासिनां देवानाभेकोनपंचाशद्वंधायोग्याः ॥ १४ ॥ संप्रति तिर्यग्गतौ विशेषमाह ॥ मूलम् ।।-पऊत्ता बंधंति न । देवानमसंखवासाक ॥ (गाबाई)॥ १५ ॥ व्याKख्या -पर्याप्ता असंख्येयवर्षायुषो मनुष्यास्तिर्यंचो वा देवायुर्वनंति, न शेषायूंषि ॥ तथा ॥ मूलम् ॥-तिबा य च नकोयं । नारयतिरिविगलतिगतिगगेंद । आहारथावरच. ऊं । आकण असंखपऊत्ता ॥ १४६ ॥ व्याख्या-असंख्येयवर्षायुषोऽपर्याप्ता अपर्याप्ताव स्थायां वर्तमानास्तियैचो मनुष्या वा तीर्थकरमातपमुद्योतं नरकगतिनरकानुपूर्वीनरकायूरू- १४ा , तिर्यकत्रिक तिर्यग्गतितिर्यगानुपूर्वीतिर्यगायूरूपं, विकलत्रिक वित्रिचतुरिंश्यिजातिरूपं, ए. केश्यिजातिमाहारकदिकं स्थावरचतुष्कं स्थावरसूक्ष्मसाधारणापर्याप्तरूपं देवमनुष्यायषी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy