SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ४५णा जुया । सकुमारा न बंधंति ॥ १४३ ॥ व्याख्या - याः सामान्येन सुराणां देवानामयोग्याः षोरुशप्रकृतयः प्राग्बंधविधिद्वारे नक्तास्तद्यथा - वैक्रियादिकमादारकहिकं देवह्निकं नरकहिकं देवनारकायुषी सूक्ष्मापर्याप्त साधारणानि द्वित्रिचतुरिंडियजातय इति ता एव सतीर्थास्ती. करनामसहिताः सतीः सप्तदश ज्योतिष्का ज्योतिष्कपर्यंता देवा जवनपतिव्यंतरज्योतिष्का इत्यर्थः, जवप्रत्ययतो न बध्नंति तथा ता एव पोमशप्रकृती रेकेंड्रियजातिस्थावरातपसहिताः सतीरेकोनविंशतिसंख्याः सनत्कुमारादयो देवा न बघ्नंति ॥ १४३ ॥ ॥ मूलम् ॥ - तिरितिगनकोयजुया । प्रणयदेवा अणुत्तरसुरानं ॥ प्रणमितीय दूनग । श्रीणतिगं प्रपुमग्रीवेयं ॥ १४४ ॥ संघयणा संगला । पलपणापसवविदगइ नतेसिं ॥ ( साड़ी गाथा ) व्याख्या - ता एवैकोनविंशतिप्रकृती स्तिर्यत्रिकेण तिर्यग्जातितिर्यगानुपूतिर्यगायूरूपेोद्योतेन च युक्तास्त्रयोविंशतिसंख्या आनतदेवा श्रानतप्रमुखा देवा जवप्रत्ययतो न बध्नंति. गुणप्रत्ययतस्तु याः प्रकृतयो न बंधयोग्यास्ता गुणस्थानकक्रमेण स्वयमेव जावनीया:, तथा अनुत्तरसुराः पंचानुत्तरविमानवासिनो देवा अनंतानुबंधिचतुष्टयं मिथ्या Jain Education International For Private & Personal Use Only ग २४ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy