________________
पंचसंग
टीका
१४५ना
प्रकृतीरतीर्थास्तीर्थकर नामरहिता एकसप्ततिप्रकृतीबंध्नाति तीर्थकरनामकर्मणश्चतुरादिषुनरकेषु तथानवस्वाज्ञाव्यादेव बंधासंजवात् ॥ १४१ ॥ चतुरादिष्वेव नरकेषु मध्ये सप्तमनरके विशेषमाह
॥ मूलम् ॥ - मणुयगुच्चागोयं । नवपञ्चयन न होइ चरिमाए || गुणपञ्चयं तु बन | मणुयान न सदा तब ॥ १४२ ॥ व्याख्या - चरमायां सप्तमनरकपृथिव्यां जवप्रत्ययतो मनुष्य किमुचैर्गोत्रं च न बंधयोग्यं जवति ततोऽनेन प्रकृतित्रिकेण न्यूना एकसप्ततिरष्टषः ष्टिरित्यर्थः सप्तमनरकपृथिव्यां मिथ्यादृष्टौ सासादने बंधयोग्या वेदितव्या. सम्यग्मिथ्याहटावविरतसम्यग्दृष्टौ च पुनर्गुणप्रत्ययमेतन्मनुष्यहिकोचैर्गोत्ररूपं त्रिकं बंधमायाति ततस्तयोरेकसप्ततिरपि परिपूर्णा बंधयोग्या दृष्टव्या मनुष्यायुः पुनस्तत्र सप्तमनरकपृथिव्यां सर्वथा जवप्रत्ययतो गुणप्रत्ययतो वा चतुर्ष्वपि गुणस्थानकेषु न बंधमायाति ॥ १४२ ॥ देवगतौ विशेषमाद
॥ मूलम् ॥ - सामन्नसुराजोग्गा । श्राजोइसिया न बंधहि सतिष्ठा ॥ इगिश्राव रायव
Jain Education International
For Private & Personal Use Only
नाग ध
१४५८
www.jainelibrary.org