SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका १४५७॥ नः प्रकृतीनां शतं बध्नाति यतो नारकजवप्रत्ययतो वैक्रियद्विकादारकाधिकदेवगतिदेवानुपूaf देवायुर्नरकगतिनरकानुपूर्वीनरकायुः सूक्ष्मापर्याप्तसाधारणैकेंश्यि जातिद्वित्रिचतुरिंडियजातिस्थावरातपरूपा एकोनविंशतिप्रकृतीने बघ्नंति तथा च प्रागुक्तं- 'वेनवादारदुगं । नारसुरसुमविगले जाइतिगं ॥ बंधहिं न सुरासायाव । थावरेगिंदिनेरइया ॥ १ ॥ मिथ्याहटीनां च तीर्थकरनाम बंधं नायाति, तस्य सम्यक्त्वनिमित्तत्वात् ततो विंशतिप्रकृतिष्वपनीतासु शेषं शतमेव नारकाणां मिथ्यादृष्टीनां वधमायाति. सासादननारकस्तु परमवतिप्रकृतीसासादनारकस्य मिथ्यात्वनपुंसक वेदहुंरु संस्थान से वार्त्त संहननानामपि गुणप्रत्ययतो बंधासनवात् सम्यग्मिथ्यादृष्टिनारकस्तु सप्ततिप्रकृतीनाति स्त्यानर्द्धित्रिकदुःस्वरदुर्जगादेति कितिर्ययुरायं तव र्ज संस्थानचतुष्टयाद्यंत वर्ज संहननचतुष्टयानंतानुबंधिचतुष्टयाप्रशस्त विहायोगतिस्त्र वेदोद्योतनी चैर्गोत्रमनुष्यायूरूपाणां षडूविंशतिप्रकृतीनां सम्यग्मिथ्यादृष्ट धावात् श्रविरतसम्यग्दृष्टिनारकस्तु द्विसप्ततिप्रकृतीबंध्नाति तस्य मनुष्यायुस्तीकरनामनोरपि बंधासंज्ञवात् तथा चतुरादिषु नरकेषु वर्तमानो नारकस्ता एव सप्त Jain Education International १८३ For Private & Personal Use Only नाग 8 ॥१४५ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy