SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका | १४५६।। न सायमिरे ॥ १४० ॥ व्याख्या -' बारेत्ति ' अनिवृत्तिबादरे पुंवेदक्रोधादिषु पुरुषवे दसंज्वलनक्रोधादिषु प्रबध्यमानेषु बंधमधिकृत्य व्यवविद्यमानेषु पंचस्थानानि जवंति, तद्य- प्रथमतो शविंशतिः, ततः संज्वलनमाने व्यवचिन्ने एकोनविंशतिः, ततः संज्वलनमायाव्यवचिन्नायामष्टादशेति. ततोऽनिवृत्तिवाद संप रायगुणस्थानकचरमसमये संज्वलनलोजस्य बंधव्यवच्छेदात्सूक्ष्मसंपराये सप्तदश, ताश्च तावद्यावत्सूक्ष्मसंपरायाधायाश्वरमसमयः तस्मिंश्च चरमसमये ज्ञानावरणपंचकांतराय पंचकदर्शनावरणचतुष्टयोच्चैर्गोत्र यशः कीर्त्तिरूपाणां षोडशप्रकृतीनां बंधमधिकृत्य व्यवच्छेदात् इतरेषूपशांत मोदकील मोहसयोगिकेवलिषु सातवेदनीयमेवैकं बंधमायाति, न शेषाः प्रकृतयः, तदेवं सामान्येन गुणस्थानकेषु क्रमेण बंधसंख्योपदर्शिता ॥१४॥ संप्रति गतिषु गुणस्थानकक्रमेण बंधसंख्यादिदर्शयिषुः प्रश्रमतो नरकगतौ दर्शयति— || मूलम् || - मिठो नरएमु सयं । बन्ननई सासलो सयरिमिस्लो || बावतारं तु सम्मो | चनरासु बंध प्रतिक्षा ॥ १४१ ॥ व्याख्या – मिथ्यादृष्टिर्नरकेषु नरकगतौ वर्त्तमा Jain Education International For Private & Personal Use Only भाग 8 ॥१४५६ | www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy