________________
पंचसं०
टीका
१४५५॥
प्रपूर्वकरणचरमसमये दास्यरतिजयकुत्साविरमे दास्यरतिजय जुगुप्साबंधव्य व वेदे ऽनिवृत्तिवा दर संपरायप्रश्रमसमये द्वाविंशतिर्बंधयोग्या जवति सा च तावद्यावदनिवृत्तिबादरायाइयोः संख्येया जागा गता जवंति, एकोऽवतिष्टते, ततः पुरुषवेदबंधव्यवच्छेदादेकविंशतिर्बंधयोग्यानवति सापि तावद्यावत्तस्याः शेषीभूताया श्रद्धायाः संख्येया जागा गता जवंति, एकोऽवतिष्टते ततः संज्वलनक्रोधस्यापि बंधव्यवच्छेदाद्विंशतिर्बंधयोग्या भवति सापि तावद्यावत्तस्याः शेषताया: संख्येया जागा गता जवंति, एकोऽवशिष्यते ततः संज्वलनमानस्यापि बंधव्यवच्छेदादेकोनविंशतिर्बंधयोग्या भवति सापि तावद्यावन्नस्याः शेषीभूताया अक्षयाः संख्येया जागा गता जवंति, एकोऽवतिष्टते, ततः संज्वलनमायाया अपि बंधव्यवच्छेदादष्टादशप्रकृतयो बंधयोग्या जवंति, ताश्च तावद्यावदनिवृत्तिवादरसं परायाछायाश्चरमसमयः तस्मिंश्च चरमसमये संज्वलन लोनस्यापि बंधव्यवच्छेदात्, सूक्ष्म संपरायगुणस्थानकप्रथमसमये सप्तदश बंधयोग्याः || १३ || तथा चाद सूत्रकृत्
॥ मूलम् ॥ - पुंवेदको दमाइसु । अबनमालेसु पंच गणालि || बारे सुहुमे सत्तर । प
Jain Education International
For Private & Personal Use Only
नाग ४
॥१४५॥
www.jainelibrary.org