SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ E बनाति, आदारकशरीराहारकांगोपांगनामनी बध्नाति, ततस्तस्यैकोनषष्टिरेव बंधयोग्या, सै- नाग ४ TA व देवायुर्वर्जा अष्टपंचाशत, सा चापूर्वकरणस्य योग्या, अपूर्वकरणादयो ह्यतिविशुद्धत्वादायु-१ टाका बघ नारनंते. सा चाष्टपंचाशत् अपूर्वकरणस्य तावद्वंधयोग्या यावदपूर्वकरणाायाः षष्टस. १४ातनागः, षट्सप्तनागचरमसमये तु देवहिकपंचेंडियजातिवैक्रियाहारकतैजसकार्मणशरीरस मचतुरस्रसंस्थानवैक्रियांगोपांगाहारकांगोपांगवर्णगंधरसस्पर्शागुरुलघूपघातपराघातोच्छ्वास सबादरपर्याप्तप्रत्येकप्रशस्तविहायोगतिस्थिरशुनाशुलसुस्वरःस्वरादेयनिर्माणरूपत्रिंशत्प्रकतीनां बंधव्यवच्छेदानंतरसमये षड्विंटातिबंधयोग्या नवति. ॥ १० ॥ तथा चाद ॥मलम् ॥ बीसा तीसबंधविरमम्मि ॥ व्याख्या-अपूर्वकरणायाः षष्टसप्तन्नागचरमसमये त्रिंशत्प्रकृतिबंधविरमेऽनंतरसमये षड्विंशतिबधयोग्या नवति, सा च तावद्यावदपूर्वकरणाशयाश्चरमसमयः, तस्मिंश्च समये दास्यरतिनयजुगुप्सारूपाणां चतसृणां प्रकृती ॥१४पमा नां व्यवनोदादनिवृत्तिबादरप्रथमसमये दाविंशतिबधयोग्या नवति ॥ श्राद च ॥ मूलम् ।।-हासरई जयकुला । विरमे बावीसपुवंमि ॥ १३ ॥ व्याख्या-अपूर्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy