________________
नाग ४
१४५
पंचसंतुष्टयतिर्यगायुस्तिर्यग्गतितिर्यगानुपूर्वीमध्यमचतुःसंस्थानमध्यमचतुःसंहननोद्योताप्रशस्तवि. _ दायोगतिपुर्तगानादेयपुःस्वरनीचैर्गोत्ररूपाः पंचविंशतिप्रकृतयः सासादन एव व्यवबिनाः.स
म्यग्मिथ्यादृष्टिश्च स्वन्नावान्नायुबंधमारनते, इति मनुष्यदेवायुषोरपि न बंधो भवतीति चतुःसप्ततिः, अविरतसम्यग्दृष्टौ सप्ततिबंधमायाति, तत्र चतुःसप्ततिः प्रागुक्तैव, अविरतसम्यग्दृ. टिश्च देवमनुष्यायुषी तीर्थकरनाम बध्नाति, ततो देवमनुष्यायुस्तीर्थकरनामप्रहपात्सप्तसप्ततिः ( ७७ ) असावेव सप्तसप्ततिरप्रत्याख्यानावरणकषायचतुष्टयौदारिकशरीरौदारिकांगोपांगमनुष्यानुपूर्वीमनुष्यायुर्ववर्षननाराचसंहननरहिता. सप्तपष्टिनवति. सा च देशविरतस्य बंधयोग्या, देशविरतस्य हि गुणप्रत्ययतोप्रत्याख्यानावरणकषायादयो देशप्रकृतयो न बंधमायांति, ततस्तस्य सप्तषष्टिरेव बंधयोग्या, सैव सप्तषष्टिः प्रत्याख्यानावरणचतुष्टयरहिता त्रि.) षष्टिः, सा च प्रमनस्य बंधयोग्या, तस्य गुणप्रत्ययतः प्रत्याख्यानावरणकषायाणां बंधासंन्न-
वात. सैव त्रिषष्टिर स्थिराशुनायशःकीर्त्यरतिशोकासातवेदनीयवर्जा आहारकदिकसहिता च का एकोनषष्टिनवति, सा चाप्रमनस्य बंधयोग्या, अप्रमत्नो हि विशुःसंयमित्वादस्थिरादिकं न
१४५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org