________________
सगवन्ना तेवठी। बंध आहार उन्नएसु ॥ १४ ॥ तेकलेसाईया । बंधति न नरयविगल- नाग ४ सुदुमतिगं । सेगिदिश्रावरायवतिरि-तिगनजोय नवबार ॥ १५० ॥ व्याख्या-लेश्याक्षरे कृष्णादिलेश्यात्रिके कृष्णादिषु तिसृषु लेश्यासु, संयमधारे असंयमे, योगक्षरे वैक्रिययुगे वै. क्रियवैकियमिश्ररूपे वर्तमानो जीवो नाहारं आहारकहिकमाहारकांगोपांगरूपं न बध्नाति. आहारकछिकं हि विशिष्टसंयमप्रत्ययमेवैतेषु स्थानेषु विशिष्टः संयमो न लभ्यते, तथा और दारिकमिश्रे आहारकष्किं नरकत्रिकं षष्टममरायुश्च न बध्नाति. श्यमत्र नावना-औदारि. कमिश्रकाययोगे वर्तमानो जीव आहारकमाहारकांगोपांग, नरकगतिनरकानुपूर्वीनरकायूरूपं नरकत्रिकं, देवायुष्कं चेति षट् प्रकृतीन बनाति, औदारिकमिश्रं घपर्याप्तावस्थायां, तदानीच मनसाऽपर्याप्तत्वान देवायुर्योग्यो, नापि नरकत्रिकयोग्योऽध्यवसायः संनवति; नापि विशिष्टसंयमावाप्तिरिति षडपि प्रकृतयो नौदारिकमिश्रकाययोगिनो बंधयोग्याः, यत्तु तिर्यगा- ६|| युर्मनुष्यायुस्तदळपाध्यवसाययोग्यमिति तस्यामप्यवस्थायां तयोर्बधसंन्नवः, तथा योगारे कार्मणकाययोगे, आहारकहारे अनाहारके ता एवानंतरोक्ताः षट् प्रकृतयो विकायुःसहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org