SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पंचसं बंधायोग्या ज्ञेयाः, किमुक्तं नवति ? कार्मणकाययोगी अनाहारकच आहारककिनरकछि- नाग ४ कायुश्चतुष्टयरूपा अष्टौ प्रकृतीन बनातीति. तथा आहारकोनयमाहारकमाहारकमिश्रं च, त-१ टीकात्र वर्तमानो यथाक्रमं सप्तपंचाशतं त्रिषष्टिं च प्रकृतीबंधाति, न शेषास्त्रिषष्टिसंख्याः सप्तपं. १४ाचाशत्संख्याश्च. श्यमत्र नावना आहारकमिश्रकाययोगे वर्तमान प्राद्या बादश कषायाः, मिथ्यात्वं, तिर्य ग्छिकं, मनु व्यकिं, तिर्यग्मनुष्यायुषी, दुर्नगःस्वरानादेयानि, स्त्यानहित्रिकं, विकलें यित्रिकं, सूक्ष्मसाधारणापर्याप्तानि, नरकत्रिकं, संहननषट्कं, प्रथमवर्ज संस्थानपंचकं, औदारिकछिकं, आ. हारकक्षिकं, स्थावरैकेंशियातपस्त्री वेदनपुंसकवेदोद्योतनीचैर्गोवाशुन्नविहायोगतयः, इत्येवंरूपाः सप्तपंचाशत्प्रकृतीन बध्नाति. पाहारकशरीरे वर्तमानः प्रमत्तोऽप्रमत्तो वा ता एव सप्तपंचाशत्प्रकृतीर स्थिराशनायकीर्त्यरतिशोकासातवेदनीयसहिताः सतीस्विषष्टिसंख्या न बध्ना. १४६॥ ति. 'तेनलेसाईया' इत्यादि. इह तेजोलेश्यायास्त्रयो विन्नागाः, तद्यथा-प्रथमो हितीयस्तृतीयश्च. तत्र तेजोलेश्यागतं प्रथमं नागमतीता अतिक्रांता हितीयतृतीयतेजोलेश्याविना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy