________________
पंचसं
टीका
॥ १३३ ॥
इयतश्याण खीणानं ॥ ८ ॥ व्याख्या - विरते प्रमत्तसंयतरूपेऽप्रमत्तसंयते च तिर्यग्गत्युद्योतयोर्देश विरते व्यवच्छेदात् शेषाणामतिमत्रिसंहननपूर्वाणामर्द्धनाराचकीलिका सेवार्त्तसंदनपूर्वाणां चित्वारिंशत्प्रकृतीनामुदयः, आहारकहिकस्य चोदयो दृष्टव्यः. अत्रापि 'अंततिसंहनन पुचगाणुदन ' इति वदता अंतिमानां त्रयाणां संहननानामिहोदयव्यवच्छेद आदितो दृष्टव्यः श्राहारकदिकमपि श्रेणावुदयतो नावाप्यते इति तस्याप्यत्रोदयव्यवच्छेदः, तेनापूर्वकरादिषूप शांत मोह पर्यवसानेष्वे कोनचत्वारिंशत्प्रकृतीनामुदयोऽवगंतव्यः तथा पूर्वकरणादिषु की मोहादर्वा नृपशांत मोहपर्यवसानेष्वित्यर्थः, द्वितीयतृतीयसंदननयोः रुपननाराचनाराचसंज्ञयोरुदयो नवति, परतो न भवतीत्यर्थः तेन कीलकपाये सयोगिकेवलिनि च शेपाणां सप्तत्रिंशत्प्रकृतीनामेवोदयो जवति, क्वचित्सयोगिकेवलिनि तीर्थकरनाम्नोऽपि ॥ || मूलम् ॥ - नामधुवोदयसूसर । खगइ नरालदुवयपत्तेयं ॥ नयघायतिसं गला । नसमजो गिम्मि पुव्वुत्ता ॥ ५० ॥ व्याख्या - नामधुवोदयाः स्थिरास्थिरशुनाशुनतैजसकादिचतुष्टया गुरुलघु निर्माणरूपा द्वादश प्रकृतयः सुस्वरखगत्यौदारिकत्रयं सुस्वरदुःस्वरम
Jain Education International
For Private & Personal Use Only
नाग ४
॥१३३८
www.jainelibrary.org