________________
पंचसं०
टीका
॥१३४णा
शस्त विहाय गत्यौदारिकांगोपांगरूपं प्रत्येकं नृपघातत्रिकं नृपघातपराघातोच्छूवासरूपं, संस्थानानि सर्वाणि वज्रज्ञनाराचमित्येता एकोनत्रिंशत्प्रकृतयः सयोगिकेवलिन्युदयमधिकृत्य प्राव्यंते. परतोऽयोगिकेवलिनि गुणस्थान के न जवंतीत्यर्थः अयोगिकेवलिनि पुनः पूर्वोक्तास्त्र - बादरपर्याप्त सुनगादेयपंचेंश्यिजातिमनुजगतियशःकीर्त्तिरुपा अष्टौ प्रकृतय नदयमधिकृत्य वेदितव्याः, कस्यापि तीर्थकरनाम च तदेवमुदयमधिकृत्य नामप्रकृतयो यत्र गुणस्थानके या व्यवन्विद्यंते, तास्तत्रोक्ताः, तदनिधानाच्चाभिहितः सप्रपंचमुदयः ॥ ९० ॥ संप्रति सत्तास्थानप्ररूपणार्थमाह
॥ मूलम् ॥ - पिं तिगरुणे । श्राहारूणे तदोजयविदू ॥ पढमचनक्कं तस्स न । तेरसमखए नवे बीयं ॥ ५१ ॥ सुरदुगवेन विगई । दुगे य नवट्टिए चन्वान ॥ मणुयदुगे य नव | हा नवे संतयं एकं ॥ ए ॥ व्याख्या- - सर्वनामप्रकृतिसमुदायः पिंडः, स च त्रिनवतिप्रमाण इदाधिक्रियते, तथा विवक्षणात् स प्रथमं सत्तास्थानं तस्मिन् पिंडे तीर्थकरामाने द्वितीयं सत्तास्थानं तच्च द्विनवतिप्रकृतिप्रमाणं तथा तस्मिन्नेव पिंडे आहाराने प्रा
Jain Education International
For Private & Personal Use Only
नाग छ
॥ १३४०
www.jainelibrary.org