________________
पंचसं०
टीका
॥१३४१ ॥
,
दारकशरीरादार कांगोपांगादारकबंधनादारसंघातरूपादारकचतुष्टयदीने तृतीयं सत्तास्थानं ज. वति, तच्चैकोननवतिप्रकृतिप्रमाणं तथा तस्मिन्नेव पिंडे उज्जयविदीने तीर्थकरादारकचतुष्टयरूपोजयविदीने चतुर्थी सत्तास्थानं नवति, तच्चाष्टाशीतिप्रकृतिप्रमाणं. इदं प्रथमं सत्तास्थानचतुष्कं ' तस्सन इत्यादि ' अत्र पंचम्यर्थे षष्टी ततोऽयमर्थः तस्मात्प्रथमचतुष्कात्प्रकृतित्रयोदशके कयमुपगते क्रमेण द्वितीयं सत्तास्थानचतुष्कं भवति, तद्यथा - प्रथममशीतिः, द्वितीयमेकोनाशीतिः, तृतीयं षट्सप्ततिः, चतुर्थी पंचसप्ततिरिति तथा प्रथमचतुष्कसत्काच्चतुर्थात्सत्तास्थानादटाशीतिप्रमाणात्सुरक्षिके देवगतिदेवानुपूर्वी रूपे नछलिते षकशीतिः, एषा च प्रथमध्रुवसं सत्तास्थानं. तथा तस्मादेव चतुर्थादशी तिरूपात्सत्तास्थाना वैक्रिय चतुष्टय देवहिकनरकहिकेषूलितेषु प्रशीतिप्रकृतिप्रमाणं द्वीतीयमध्रुवसं सत्तास्थानं ततो मनुष्य दिके छलितेऽष्टसप्ततिप्रकृतिप्रमाणं तृतीयमध्रुवसंज्ञं.
एतानि च त्रीण्यपि सत्तास्थानानि चिरंतन ग्रंथेष्वध्रुवसंज्ञानि व्यवहियं ते तथा नवनव प्रकृत्यात्मकं सत्तास्थानं, अष्टौ प्रष्टप्रकृत्यात्मकं सत्तास्थानं, सर्वसंख्यया द्वादश सत्तास्था
Jain Education International
For Private & Personal Use Only
जाग
॥१३४१
www.jainelibrary.org