SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १३३८॥ मूलम् — सम्मे विधिकस्स । दुनगलाए अजसपुची || विरयाविरए नदन | तिरिगयनकोव पुन्नाणं || ८ || व्याख्या - इदाविरतसम्यग्दृष्टिरपांतरालगतावपि प्राप्यते, ततस्तस्य चतसृणामपि श्रनुपूर्वीणामुदयः संभवति, ततोऽविरतसम्यग्दृष्टौ पंचपंचाशत्प्रकृतीनामुदयः, वैक्रियश्ट्रकस्य देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियवैक्रियांगोपांगस्य दुर्जगानादेयायशःकीर्त्तितिर्यग्मनुष्यानुपूर्वीणां च सर्वसंख्यया एकादशप्रकृतीनामुदयव्यवच्छेदः, तत्रोदय जवति, विरताविरतादौ न भवतीत्यर्थः वैक्रियवैक्रियांगोपांग निषेधस्त्वत्राचार्येण कर्मस्तवानिप्रायेण कृतो वेदितव्यः, न स्वमतेन, स्वयं देशविरतप्रमत्ताप्रमत्तेषु तदुदयाच्युपगमात्. स्वकृतमूज़टीकायां तथानंगज्जावनाकरणात् अत्र च वैक्रियषट्काद्युदयव्यवच्छेदे विरताविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः तथा चाह - ' विरयाविरयेत्यादि ' विरतावर देशविर तिर्यग्गत्युद्यत पूर्वीणां चतुश्चत्वारिंशत्प्रकृतीनामुदयः किमुक्तं जवति ? देशविर तिर्यग्गत्युद्योतनाम्नी नदयमधिकृत्य व्यवद्विद्येते ॥ ८८ ॥ ॥ मूलम् ॥ - विरयापमत्तसु । अंततिसंघयलपुचगाणुदन || अपुचकरणमाइसु । 5 Jain Education International For Private & Personal Use Only भाग ४ ॥ १३३८ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy