________________
पंचसं
टीका
१३३८॥
मूलम् — सम्मे विधिकस्स । दुनगलाए अजसपुची || विरयाविरए नदन | तिरिगयनकोव पुन्नाणं || ८ || व्याख्या - इदाविरतसम्यग्दृष्टिरपांतरालगतावपि प्राप्यते, ततस्तस्य चतसृणामपि श्रनुपूर्वीणामुदयः संभवति, ततोऽविरतसम्यग्दृष्टौ पंचपंचाशत्प्रकृतीनामुदयः, वैक्रियश्ट्रकस्य देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वी वैक्रियवैक्रियांगोपांगस्य दुर्जगानादेयायशःकीर्त्तितिर्यग्मनुष्यानुपूर्वीणां च सर्वसंख्यया एकादशप्रकृतीनामुदयव्यवच्छेदः, तत्रोदय जवति, विरताविरतादौ न भवतीत्यर्थः वैक्रियवैक्रियांगोपांग निषेधस्त्वत्राचार्येण कर्मस्तवानिप्रायेण कृतो वेदितव्यः, न स्वमतेन, स्वयं देशविरतप्रमत्ताप्रमत्तेषु तदुदयाच्युपगमात्. स्वकृतमूज़टीकायां तथानंगज्जावनाकरणात् अत्र च वैक्रियषट्काद्युदयव्यवच्छेदे विरताविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः तथा चाह - ' विरयाविरयेत्यादि ' विरतावर देशविर तिर्यग्गत्युद्यत पूर्वीणां चतुश्चत्वारिंशत्प्रकृतीनामुदयः किमुक्तं जवति ? देशविर तिर्यग्गत्युद्योतनाम्नी नदयमधिकृत्य व्यवद्विद्येते ॥ ८८ ॥
॥ मूलम् ॥ - विरयापमत्तसु । अंततिसंघयलपुचगाणुदन || अपुचकरणमाइसु । 5
Jain Education International
For Private & Personal Use Only
भाग ४
॥ १३३८ ॥
www.jainelibrary.org