SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पंचसं जाग ४ टीका १३३७॥ यत्र गुणस्थानके यासामुदयमधिकृत्य व्यववेदो नवति तत्राह ॥ मूलम् ॥-साहारणस्स मिल्छे । सुहुम अपऊत्तायवाणुदन ॥ सासायणंमि थावर-एगिदियविगलजातीणं ॥ ७ ॥ व्याख्या-इह मिथ्यादृष्टिगुणस्थानके नानाजीवापेक्षया तीर्थकराहारककिर्जितानां शेषाणां सर्वासामपि नामकर्मप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संन्नति. तत्र साधारणस्य सूक्ष्मापर्याप्तातपानां च मिथ्यादृष्टावुदयो व्यवविद्यते. व्यववेदो नाम तत्र नाव नत्तरत्राऽनावः, तेनायमर्थः-नुत्तरत्र साधारणादीनामुदयो न नवतीति. तथा सासादने स्थावरैकेश्यिविकलेंश्यिजातीमामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंन्नवात, शेषाणां षष्टिसंख्यानां प्रकृतीनामुदयो वेदितव्यः. सम्यग्मिथ्याष्टौ च स्थावरादीनामपि पंचानां प्रकृतीनामुदयो न नवति, सासादने व्यवच्छेदात. अपि च सम्यग्मिण्यादृष्टिः कालं न करोति 'न सम्ममिलो कुण कालं ' इति वचनातू. कालकर- पानावे चानुपूर्वीणामप्युदयस्तस्य नोपपद्यते. तेन सम्यग्मिथ्यादृष्टावेकपंचाशत्प्रकृतीनामु. दयः ॥ ७७ ॥ संप्रत्यविरतसम्यग्दृष्टौ यासां प्रकृतीनामुदयव्यवच्छेदस्ता आह १३३॥ १९८ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy