________________
पंचसं
टीका
।। १३३६॥
॥ ८५ ॥ संप्रत्येतानेव केवलिनामुदयान् यस्यारावस्थायां संभवति तस्यामाद
॥ मूलम् ॥ - तगरे इगत्तीसा । तीसा सामन्नकेवली तु ॥ खीलसरेगुएातीसा । खीणुस्तासम्म वीसा || ६ || व्याख्या - इद तीर्थकर केवलिन औदारिककाययोगे वर्त्तमानस्यैकत्रिंशन्नवति, सैव वाग्योगे निरुद्धे त्रिंशत्, नच्छ्वासेऽपि च निरुदे एकोनत्रिंशत्, अथवा सामान्य केवलिनामौदारिककाययोगे वर्त्तमानानां त्रिंशत् तथा चाह—' तीसा सामन केवली ' सैव त्रिंशत् स्वरे हीरो वाग्योगे निरुद्धे एकोनत्रिंशन्नवति, सैव चैकोनत्रिंशतू च्वासेऽपि निरुदे अष्टाविंशतिः सर्वोदयस्थानजंगसंख्या सप्तसप्ततिशतान्ये कनवत्यधिकानि तथाहि — एकेंदियालां द्विचत्वारिंशत्, विकलेंड़ियाणां षट्षष्टिः, तिर्यक्पंचेंडियालामेकोन पंचाशत् शतानि षमधिकानि. वैक्रियतिर्यकूपंचेंदियाणां षट्पंचाशत्, सामान्यमनुष्याणां षड्विंशतिशतानि व्यधिकानि केवलिनामष्टौ वैक्रियमनुष्याणां पंचत्रिंशत्. प्रा. हारकसंयतानां सप्त, देवानां चतुःषष्टिः, नारकाणां पंच.. ततः सर्वोदयस्थानेषु सर्वसंख्यया नंगाः सप्तसप्ततिशतान्येकनवत्यधिकानि भवंति ॥ ८६ ॥ संप्रति नामकर्मण एव प्रकृतीनां
Jain Education International
For Private & Personal Use Only
भाग ४
॥१३३६
www.jainelibrary.org