SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं त्रिंशत्. तत्राद्यानि चत्वारि वैक्रियतिर्यङ्मनुष्याणां. अत्र एकैक एव नंगः, सर्वपदानां प्रश- स्तत्वात् त्रिंशत्, स्वन्नावस्थानामपि तिर्यङ्मनुष्याणामत्र नंगानां चतुश्चत्वारिंशं शतं (१४४) तत्र पनि संस्थानः पत्रिः संहननैः सुस्वरःस्वराज्यां प्रशस्ताप्रशस्तविहायोगतिभ्यां च जा१४४ायते, उन्नेगानादयायशा | यते, उगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न नवतीति तदाश्रिता विकल्पा न प्राप्यते. एकविंशत्तिरश्चां, तत्रापि तएव नंगाः, चत्वारि सत्तास्थानानि, तद्यथा-विनवतिनिवतिरेकोननवतिरष्टाशीतिश्च. तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बध्ध्वा | परिणामहासेन देशविरतो जातस्तस्य विनवतिः, शेषाणां तु नावना अविरतसम्यग्दृष्टेरिव कर्तव्या. संप्रति संवेध नच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबंधकस्य पंच नदयस्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, त्रिंशात्. एतेषु प्रत्येक हे हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च, एवं तिरश्चोऽपि, नवरं तस्य ए- कत्रिंशदुदयोऽपि वक्तव्यः. तत्रापि चैते एव हे सत्तास्थाने एकोनत्रिंशबंधो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यनंतरोक्तान्येव पंच. तेषु प्रत्येकं हे सत्तास्थाने, तद्यथा ११णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy