SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ नाग ४ एकोनत्रिंशत्. देवानां पंच तावदेतान्येव, षष्टं तु त्रिंशत, सा च नद्योतवेदकानामवगंतव्या. एकैकस्मिन हे सत्तास्थाने, हिनवतिरष्टाशीतिश्च. मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नति. तत्र देवानामुदयस्थानानि षट् . तानि चानंतरोक्तान्येव, तेषु प्रत्येकं सत्तास्थाने, तद्यथा-विनवतिरेकोननवतिश्च. नैरयिकाणामुदयस्थानानि पंच, तेषु प्रत्येकं सत्तास्थानमेकोननवतिरेव. तीर्थकराहारकसत्कर्मणो नरकेषूत्पादानावात्. तदेवं सामान्येन एकविंशत्यादिषु त्रिंशत्पर्यंतेषूदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वार, तद्यथा-त्रिनवतिहिनवतिरेकोननवतिरष्टाशीतिश्च. एकत्रिंशऽदये थे, हिनवतिरष्टाशीतिश्च. सर्वसंख्यया त्रिंशत्. संप्रति देशविरतबंधादिस्थामान्युज्यंते-देशविरतस्य हे बंधस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत्. तत्राष्टाविंशतिर्मनुष्यस्य तिर्यपंचेंशियस्य वा देशविरया तस्य देवगतिप्रायोग्य बनतो वेदितव्या. तत्राष्टौ नंगाः, सैव तीर्थकरनामसहिता एकोनत्रिं- शत, सा च मनुष्यस्यैव, तिरश्चां तीर्थकरनामकर्मबंधानावात्. अत्राप्यष्टौ नंगाः, षट् नदय- स्थानानि, तद्यथा-पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एक ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy