SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १४१ ॥ सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः, देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते, एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनां, ते हि तयोऽपि तीर्थकरनाम समर्जयंति तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यते इति तिर्यग् न गृहीतः श्रष्टाशीतिश्चतुगतिकानामविरतसम्यग्दृष्टीनां संप्रति संवेध नृच्यते—तत्वाविरतसम्यग्दृष्टेरष्टाविंशतिबंधकस्याष्टावप्युदयस्थानानि तानि तिर्यङ्मनुष्यानधिकृत्य, तत्रापि पंचविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य एकैकस्मिन् नृदयस्थाने द्वे द्वे सत्तास्थाने, तद्यथा— छिनवतिरष्टाशीतिश्व एकोनत्रिंशद् द्विधा, देवगतिप्रायोग्या नरकगतिप्रायोग्या च तत्र देवगतिप्रायोग्या तीर्थकरनामसहिता, तां च मनुष्या एव बध्नंति तेषां च नदयस्थानानि सप्त तद्यथा - एकविंशतिः, पंचविंशतिः, षडूविंशतिः, सप्तविंशतिः, एकोनत्रिंशत्, विंशतू. मनुष्याणामेकत्रिंशन्न संभवति एकैकस्मिन्नुदयस्थाने हे हे सत्तास्थाने. तद्यथा - वि नवतिरेकोननवतिश्च मनुष्यगतिप्रायोग्यां चैकोनविंशतं बध्नंति देवा नैरयिकाः तत्र नैरथिकामुदयस्थानानि पंच, तद्यथा - एकविंशतिः पंचविंशतिः सप्तविंशतिः, अष्टाविंशतिः, १७८ Jain Education International For Private & Personal Use Only भाग ४ ॥ १४१७ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy