________________
नाग ४
टीका
1१५१६
तिर्यङ्मनुष्याश्चाधिकृत्यावसेयौ. तत्र नैरयिकः कायिकसम्यग्दृष्टिदकसम्यग्दृर्वाि, देवस्त्रिवि-
सम्यग्दृष्टिरपि, नक्तं च सप्ततिकाचूर्णी- पणवीससत्तवीसोदया देवनेरइए वेनविय तिरियमणुए य पदुच्च नेरश्गो खगवेयगसम्मदिडी देवो तिविहसम्मदिन वित्ति' नंगा अत्र सवेऽप्यात्मीयात्मीया दृष्टव्याः. षड्विंशत्युदयस्तिर्यङ्मनुष्याणां दायिकवेदकसम्यग्दृष्टीनां. औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु मध्ये नोत्पद्यते, इति त्रिविधसम्यग्दृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो क्षविंशतिसत्कर्मणो वेदितव्या. अष्टाविंशत्येकोनत्रिंशउदयौ नैरयिकतिर्यङ्मनुष्यदेवानां, त्रिंशदुदयस्तिर्यपंचेडियमनुष्यदेवानां, एकत्रिंशदयस्तिर्यपंचेंइयाणां. नंगा आत्मीया आत्मीयाः सर्वेऽपि दृष्टव्याः. चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः, विनवतिः, एकोननवतिः, अष्टाशीतिश्च..
तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बध्वा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः, तमधिकृत्य त्रिनवतिः, यस्त्वाहारकं बध्ध्वा परिणामपरावर्त्तनेन मिथ्यात्वमनुगम्य चतसृणां गतीनामन्यतमस्यां गतावुत्पन्नः, तस्य तत्र तत्र गतौ नूयोऽपि
॥१५१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org