SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ नाग ४ १४१॥ पंचसं नि, तद्यथा-अष्टाविंशतिः, एकोनविंशत्, विंशत्. तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टी- नां देवगतिप्रायोग्यं बध्नतामष्टाविंशतिः, अत्राष्टौ नंगाः, अविरतसम्यग्दृष्टयो हि न शेषगटीका तिप्रायोग्यं बनंति, तेन नरकगतिप्रायोग्या अष्टाविंशतिन लन्यते. मनुष्याणां देवगतिप्रायोग्यं तीर्थकरनामसहितं बनतामेकोनत्रिंशत्. अत्राप्यष्टौ नंगाः, देवनैरयिकाणां मनुष्यगति प्रायोग्यं बध्नतामेकोनत्रिंशत्. अत्रापि त एवाष्टौ नंगाः, तेषामेव मनुष्यगतिप्रायोग्यं तीर्थ* करनामसहितं बध्नतां त्रिंशत्. तत्रापि त एवाष्टौ नंगाः, अष्टावुदयस्थानानि, तद्यथा-ए कविंशतिः, पंचविंशतिः, षड्विंशतिः. सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, ए. कत्रिंशत. तत्रैकविंशत्युदयो नैरयिकतिर्यक्पंचेंशियमनुष्यदेवानधिकृत्य वेदितव्यः. दायिकस1. म्यग्दृष्टेः पूर्वबज्ञायुष्कस्य एतेषु सर्वेष्वप्युत्पादसंन्नवात्. __अविरतसम्यग्दृष्टिरपर्याप्तकेषु मध्ये न समुत्पद्यते, ततोऽपर्याप्तकोदयवर्जाः शेषा नंगाः में सर्वेऽपि वेदितव्याः, ते च पंचविंशतिः, तत्र तिर्यपंचेंशियानधिकृत्याष्टौ, मनुष्यानधिकृत्या टौ, देवानधिकृत्याष्टौ, नैरयिकानधिकृत्यैकः. पंचविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रिय ॥१४१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy