SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ज जाग । व सम्यग्मिथ्यादृष्टीनां बंधमायाति, ततः शेषनंगा न प्राप्यते. त्रीणि नदयस्थानानि, तद्यथा- एकोनत्रिंशत् त्रिंशत् एकत्रिंशत. तत्रैकोनविंशति देवानधिकृत्याष्टो नंगाः, नैरयिकानमधिकृत्यकः, सर्वसंख्यया नव. त्रिंशति तिर्यपंचेंझ्यिानधिकृत्य सर्वपर्याप्तिपयाप्तयोग्यानि इपंचाशदधिकान्येकादशशतानि (११५२) मनुष्यानप्यधिकृत्य एकादशशतानि [पंचाशदधिकानि (११५२). सर्वसंख्यया त्रयोविंशतिशतानि चतुरुत्तराणि ( २३०४ ) एकत्रिंशदुदयस्तिर्यपंचेंश्यिानधिकृत्य, तत्र नंगा पिंचाशदधिकान्येकादशशतानि ( ११५२). सर्वोदयस्थाननंगसंख्या चतुस्त्रिंशतानि पंचषष्ट्यधिकानि ( ३४६५) सत्तास्थाने, तद्यथा-धिनवतिरष्टाशीतिश्च. संप्रति संवेध नच्यते-सम्यग्मिथ्यादृष्टरष्टाविंशतिबंधकस्य हे नदयस्थाने, तद्यथा-त्रिंशत् एकत्रिंशत्. एकैकस्मिन् नदयस्थाने हे सत्तास्थाने, तद्यला -हिनवतिरष्टाशीतिश्च. एकोनत्रिंशद्वंधकस्य एकमुदयस्थानं एकोनत्रिंशत्, अवापि ते एव है सत्तास्याने, तदेवमेकैकस्मिन नदयस्थाने हे सत्तास्थाने, इति सर्वसंख्यया षट्. संप्रत्यविरतसम्यग्दृष्टेबंधोदयसत्तास्थानानि वाच्यानि, तत्राविरतसम्यग्दृष्टेस्त्रीणि बंधस्थाना ॥१४१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy