SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं० स्थाने.तिर्यपंचेंडियसासादनमधिकृत्याष्टाशीतिरेव याता, हिनवतिरुपशमश्रेणितः प्रतिपततो बन्यते, न च तिरश्चामुपशमश्रेणिसंनवः, एकत्रिंशदये त्वष्टाशीतिरेव, यत एकत्रिंशउदय टीका स्तियाचेंशियाणां, न च तिरश्चामुक्तयुक्तनिवतिः संन्नवति. एकोनविंशतं तिर्यपंचेंडिय१५.३॥ मनुष्यप्रायोग्यां वध्नतः सप्ताप्युदयस्थानानि, तत्र एकेंझियविकलेंशियतिर्यपंचेंशियमनुष्यदे वनैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानमष्टाशीतिः, न वरं मनुष्यस्य त्रिंशदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासादनस्य विनवतिः, ए. वं त्रिंशद्वंधस्यापि वक्तव्यं, सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसंख्यया सासादनस्याष्टौ सत्तास्थानानि, संप्रति सम्यग्मिथ्यादृष्टेबधोदयसत्तास्थानान्यनिधीयते-तत्र सम्य मिथ्यादृष्टेई बंधस्थाने, तद्यथा-अष्टाविंशतिरेकोनत्रिंशत्. तत्र तिर्यग्मनुष्याणां सम्यग्मियो च्यादृष्टीनां देवगतिप्रायोग्यमेव बंधमायाति, ततस्तेषामष्टाविंशतिः, तत्र नंगा अष्टौ. एको- नत्रिंशन्मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणां. तत्राप्यष्टौ नंगाः, ते च नन्नयत्रापि स्थिरास्थिरशुनाशुनयशःकीर्त्ययशःकीर्तिपदैरवसेयाः, शेषास्तु परावर्तमानाः प्रकृतयः शुन्ना ए ॥१४१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy