________________
पंचसं
टीका
१४२॥
त्रिनव तिरेकोननवतिश्च तदेवं देश विरतस्य पंचविंशत्यादिषु त्रिंशत्पर्यंतेषु चत्वारि चवारि सत्तास्थानानि, एकत्रिंशदुदये हे सत्तास्थाने, सर्वसंख्यया द्वाविंशतिः, संप्रति प्रमत्तसंयतस्य बंधादिस्थानान्यनिधातव्यानि तत्र प्रमत्तसंयतस्य द्वे बंधस्थाने, तद्यथा - अष्टा विंशतिः, एकोनत्रिंशत् एते च देशविरतस्यैव जावनीये. पंच उदयस्थानान्यपि तद्यथापंचविंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत् एतानि सर्वाण्यपि आहारकसंयतस्य वैक्रिय संयतस्य वा वेदितव्यानि त्रिंशत् स्वनावस्थसंयतस्यापि तव वैक्रियसंयतानामाहारकसंयतानां च पंचविंशतिसप्तविंशत्युदययोः प्रत्येकमेकैको जंगः, श्रष्टाविंशतावेकोनत्रिंशति च ौ हौ, त्रिंशति चैकैकः, सर्वसंख्यया चतुर्दश. त्रिंशदयः स्वनावस्थस्यापि प्राप्यते, तत्र चतुश्चत्वारिंशं शतं जंगानां ( १४४ ) तच्च देशविरतस्येव ज्ञावनीयं सर्वसंख्यया अष्टपंचाशदधिकं शतं ( १५० ) चत्वारि सत्तास्थानानि, तद्यथा — त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च.
संप्रति संवेध उच्यते - अष्टाविंशतिबंधकस्य पंचस्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्था
Jain Education International
For Private & Personal Use Only
नाग 8
॥१४२॥
www.jainelibrary.org