SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १४२१५ - ने, तद्यथा — त्रिनवतिरेकोननवतिश्व तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा दि आहारकशरीरं नृत्पादयतीति. वैक्रियसंयतस्य पुनर्दे अपि, तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बनातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते. एकोनत्रिंशद्वंधकस्य पंचस्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने तद्यथा — त्रिनवतिरेकोननवतिश्च तत्राहारकसंयतस्य त्रिनवतिरेव, तत्रैकोनत्रिंशद्वंधकस्य नियमात्तीर्थकराहारकसनावात् वैक्रियसंयतस्य पुनर्हे अपि तदेवं प्रमत्तसंयतस्य सर्वेष्वुदयस्थानेषु प्रत्येकं चत्वारि सत्तास्थानानि प्राप्यंते, इति सर्वसंख्यया विंशतिः, इदानीमप्रमत्तसंयतस्य बंधादीन्युच्यते - अप्रमत्तसंयतस्य चत्वारि बंधस्थानानि, तद्यथा— अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत् तत्राद्ये हे प्रमत्तसंयतस्येव नावनीये. सैवाष्टाविंशतिराहारक विकसहिता त्रिंशत् तीर्थकराहारकछिकसहिता त्वेकत्रिंशत्. एतेषु च चतुर्ष्वपि बंधस्थानेषु जंग एकैक एवं वेदितव्यः. अस्थिराशुनायशः कीर्त्तीनामप्रमतसंयते बंधानावात् तद्यथा - एकोनत्रिंशत् त्रिंशत् तत्रैकोनत्रिंशत् यो नाम पूर्वसंयतः सन आदारकं वैक्रियं चानिर्वर्त्य पश्चादप्रमत्तन्नावं गच्छति, तस्य प्राप्यते. अत्र हौ जंगौ, एको Jain Education International For Private & Personal Use Only नाग ४ ॥ १४२११ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy