SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ पंच नाग टीका वैक्रियस्य, अपर आहारकस्य. एकत्रिंशउदयेऽपि प्रागिव हौ नंगौ, तथा स्वन्नावस्थस्याप्यप्रमत्तसंयतस्य तदुदयो नवति. अत्र नंगाश्चतुश्चत्वारिंशंशतं (१४४). सर्वसंख्यया अष्टचत्वारिंशं शतं (१४७ ). सत्तास्थानि चत्वारि, तद्यथा-त्रिनवतिः, हिनवतिः, एकोननवतिः, अष्टाशीतिश्च. संप्रति संवेध नच्यते__अष्टाविंशतिबंधकस्य क्ष्योरप्युदयस्थानयोरेकैकं सत्कर्म अष्टाशीतिः, एकोनत्रिंशबंधक स्यापि योरप्युदयस्थानयोरेकैकं सत्तास्थानं त्रिनवतिः. यस्य हि तीर्थकरनामाहारकं वा सत्, स नियमाननातीति, तेन एकैकस्मिन बंधे एकैकमेव सत्तास्थानं, सर्वसंख्यया अष्टौ. संप्रत्यपूर्वकरणस्य बंधादीन्युच्यते-अपूर्वकरणस्य पंच बंधस्थानानि, तद्यथा-अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत, एका च. तवाद्यानि चत्वारि अप्रमत्तसंयतस्येव दृष्टव्यानि, एका तु यशःकीर्तिः, सा च देवगतिप्रायोग्यबंधव्यवच्छेदे सति वेदितव्या, एकमुदयस्थानं त्रिंशत्, अत्र वजर्षननाराचसंहननसंस्थानषट्कसुस्वरदुःस्वरप्रशस्ताप्रशस्तविहायोगतिनिगाश्चतुर्विंशतिः, अन्ये त्वाचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अपि न ॥१५श्श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy