SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १४२३॥ पशमणि प्रतिपद्यते तन्मतेन जंगा दिसप्ततिः ( ७२ ) एवमनिवृत्तिबादर सूक्ष्म संपरायोपशांत मोहेष्वपि दृष्टव्यं चत्वारि सत्तास्थानानि, तद्यथा- त्रिनवतिनिव तिरेकोननवतिरष्टाशीतिश्च संप्रति संवेध नृच्यते - अष्टाविंशतिरेकोनत्रिंशत्रिंशदेकविंशधकानां त्रिंशदये सत्तास्थानानि यथाक्रममशी तिरेकोननवतिर्द्विनवतिस्त्रिनवतिश्च. एकविधबंधकस्य त्रिंशदये चत्वार्यपि सत्तास्थानानि कथमितिचेदुच्यते — इद - ष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशबंधकाः प्रत्येकं देवगतिप्रायोग्यबंधव्यवच्छेदे सत्येकविधबंधका जवंत अष्टाविंशत्यादिबंधकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि तत एकविध - चत्वार्यपि प्राप्यं संप्रत्यनिवृत्तिवादरलंपरायस्य बंधादिस्थानान्युच्यते – अनिवृत्तिवादरसंपरायस्य एकं बंधस्थानं यशःकीर्त्तिः, एकं नृदयस्थानं त्रिंशत् अष्टौ सत्तास्थानानि तद्यथात्रिनवतिः, द्विनवतिः, एकोननवतिः, अष्टाशीतिः, अशीतिः, एकोनाशीतिः, पटू सप्ततिः, पंचसप्ततिश्च तत्राद्यानि चत्वार्युपशमश्रेण्यां रूपकश्रेण्यां वा यावन्नामत्रयोदशकं न कयमुपयाति की च विनवत्यादेर्नामत्रयोदशके नृपरितनानि चत्वारि सत्तास्थानानि नवंति, Jain Education International For Private & Personal Use Only नाग 8 ॥१४१३‍ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy