SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका १४२४॥ बंधोदय सत्तास्थानज्ञेदाजावात् अत्र संवेधो न संभवतीति नाभिधीयते. सूक्ष्मसंपरायस्य एकं बंधस्थानं यशःकीर्त्तिः, एकमुदयस्थानं त्रिंशत् अष्टौ सत्तास्थानानि तानि चानिवृत्तिबादरसंपरायस्येव वेदितव्यानि तताद्यानि चत्वार्युपशमश्रेण्यामेव नृपरितनानि तु रूपकथेएयां, अत ऊर्ध्व बंधो न भवतीत्युदयसत्तास्यानान्यनिधीयते - तत्रोपशांतमोहस्य एकमुदयस्थानं त्रिंशत्, चत्वारि सत्तास्थानानि तद्यथा - विनवति छिनव तिरेकोननवतिरष्टाशीतिश्च. कीलकषायस्य एकमुदयस्थानं त्रिंशत् अत्र जंगाश्चतुर्वि शतिरेव, वज्रजनाराचसंहननयुक्तस्यैव कपकश्रेण्यारंभसंभवात् तत्रापि तीर्थकर सत्कर्मणः मोहस्य सर्व संस्थानादि प्रशस्तमेवेत्येक एव अंगः चत्वारि सत्तास्थानानि तद्यथाअशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्व एकोनाशीतिः पंचसप्ततिश्वातीर्थकर सत्कर्मयो वेदितव्या. अशीतिः षट्सप्ततिश्व तीर्थकर सत्कर्मणः सयोगिकेवलिनोऽष्टावुदयस्थानानि, तद्यथा - विंशतिरेकविंशतिः, षमूर्विंशतिः सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, - एकत्रिंशत् एतानि सामान्यतो नाम्न नृदयस्थानचितायां सप्रपंचं विवृतानीति न नू शत्, Jain Education International For Private & Personal Use Only नाग 8 ॥ १४२४ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy