SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पंचसं ॥१३॥ यो विनियंते. चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः, षट्सप्ततिः, एकोनाशीतिः, पंच- नाग ४ सप्ततिः. संप्रति संवेधो वक्तव्याः, स च प्रागिव वेदितव्यः, अयोगिकेवलिनो हे नदयस्थाने। तद्यथा-नव अष्टौ च. तवाष्टोदयोऽतीर्थकरायोगिकेवलिनो, नवोदयस्तीर्थकरायोगिकेवलिनः, षट् सनास्थानानि, तद्यथा-अशीतिः, एकोनाशीतिः, षट्सप्ततिः, पंचसप्ततिः, नव अष्टौ च. तत्राष्टोदये त्रीणि सत्तास्थानानि, तद्यथा-एकोनाशीतिः, पंचसप्ततिरष्टौ च. तत्राये यावद् विचरमसमयस्तावल्लन्यते, चरमसमयेऽष्टौ, नवोदये त्रीणि सत्तास्थानानि, तद्यथाअशीतिः, षट्सप्ततिनव च. तवाद्ये हे यावद् हिचरमसमयः, चरमसमये नव. तदेवं गुणस्थानकेषु नानो बंधोदयसत्तास्थानानि प्रपंचितानि, गतिषु प्रपंच्यते तत्र नैरयिकाणां हे बंधस्थाने, तद्यथा-एकोनत्रिंशत् त्रिंशत्. तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या वा वेदितव्या. त्रिंशत्तिर्यपंचेंशियप्रायोग्या नद्योतसहिता, म. १५२५ नुष्यगतिप्रायोग्या तु तीर्थकरनामसहिता, नंगाश्च प्रागुक्ताः सर्वेऽपि दृष्टव्याः. पंच नदयस्थानानि, तद्यथा---एकविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनतूिंशत्, त्रिंशत्. एता 100 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy