________________
पंचसं टीका
१०८ ना
गरोपमकोटी कोट्यास्ट्यति. बंधानंतरं च कालं कृत्वा अनंतरसमये देवो जातः, ततस्तस्य देवत्वमनुजवतो देवगतेरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा उत्कृष्टा स्थितिरुदी -
योग्य जवति ननूक्तयुक्त्यनुसारेणावलिकाधिकांतर्मुहूर्तेनेति प्राप्नोति, कथमुच्यते अंतमुहूर्तोति ? नैष दोषः यतश्वावलिकाप्रकेपेऽपि तदंतर्मुहूर्तमेव केवलं वृहत्तरमवगंतव्यमिति. एवं देवानुपूर्व्यापि वाच्यं एवं शेषाणामपि प्रकृतीनां नत्कृष्टा स्थितिरुदीरणायोग्या यथायोग्यं जावनीया. तच्चामूषामनुदयसंक्रमोत्कृष्ट स्थितीनां प्रकृतीनामंतर्मुहूर्तोना नृत्कृष्टास्थितिरुदीरणायोग्या जवतु आतपनामधोत्कृष्टं ततस्तस्य बंधोदयावलिका हिकर हितैवोत्कृष्टा स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यते अंतर्मुहूर्तोनेति ? तदयुक्तं, श्रातपनाम्नोऽनुदय - धोत्कृष्टत्वात्. अनुदयबंधोत्कृष्टानां चांतर्मुहूर्त्तेनाया एवोत्कृष्ट स्थितेरुदीरणायोग्यत्वात् तत्रातपनाम्न इयं ज्ञावना – इह देव एवोत्कृष्टसंक्लेशे वर्तमान एकेंश्यिप्रायोग्याला मातपस्थावरैकेंश्यिजातीनामुत्कृष्टां स्थितिं बध्नाति, नान्यः, स च तां च बध्ध्वा तत्रैव देवनवे अंतर्मुहू कालं यावन्मध्यम परिणामोऽवतिष्ठते ततः कालं कृत्वा बादरपृथ्वी कायिकेषु मध्ये समुत्पद्य -
Jain Education International
For Private & Personal Use Only
भाग ४
॥१०
www.jainelibrary.org