SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका पा दीर्घो वक्तव्यः ततो वेद्यमान संहननस्य बंधो, बंधावलिकाचरमसमये च जघन्या स्थित्युदी - रणा. हास्यरत्योः सातवनावना, अरतिशोकयोरसातवद्वेदितव्या. तथा एकेंदियः सर्वजघन्य - मनुष्यानुपूर्वी स्थितिसत्कर्मा एकेंयिनवाद्धृत्य मनुष्येषु मध्ये नृत्पद्यमानोऽपांतरालगत वर्त्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यां स्थित्युदीरणां करोति. तथा एकैंडियो जघन्यापर्यातकनाम स्थितिसत्कर्मा एकैंडियन वाढत्या पर्याप्त संझिपंचेंदियेषु मध्ये समुत्पन्नः, नृत्पत्तिप्रश्रमसमयादारभ्य च पर्याप्तकनामवृहत्तरमंतर्मुहूर्त्तं कालं याभाति ततोऽर्यातनाम वध्धुमारनते, ततो बंधावलिकाचरमसमये पूर्ववदस्याऽपर्याप्तनानो जघन्यां स्प्रित्युदीरणां करोति तथा एकेंडियौ जघन्यसातावेदनीय स्थितिसत्कर्मा एकैरियनवादुद्धृत्य पर्याप्त कसं शिपंचै दियेषु मध्ये समुत्पन्न नृत्पत्तिप्रथमसमयादारभ्य च सातवेदन यमनुजवन असावेदनीयं वृहत्तरमंतर्मुहूर्त्तं कालं यावद्दध्नाति ततः पुनरपि सातं बध्धुमारजते. ततो बंधावलिकायाश्चरमसमये पूर्वबदस्य सातावेदनीयस्य जघन्य स्थित्युदीरणास्वामी, एवमसात वेदनीयस्यापि दृष्टव्यं केवलं सातावेदनीयस्थाने सातवेदनीयमुच्चारणीयं, Jain Education International For Private & Personal Use Only नाग ४ ॥१०॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy