________________
पंच सं०
टीका
१०९४॥
नाम्नस्तृतीयस्य च वेदनीयस्य सातासातरूपस्य सर्वसंख्यया एकोनविंशतिप्रकृतीनां संज्ञिनि पंचेंड़िये ' इगागयगत्ति ' एकेशियनवादागते जघन्या स्थित्युदीरणा जयति, जावना वि यं — एकैंडियो जघन्यस्थितिसत्कर्मा एकैंडिनवादुद्धृत्य पर्याप्तसंशिपंचेंडियेषु मध्ये समुत्पन्नः, नृत्पत्तिप्रश्रमसमयादारभ्य च दुर्जगनामकर्मानुजवन सुनगनामकर्म बृहत्तर मंतर्मुहू कालं यावद्वभाति ततः पुनरपि दुर्जगनाम बहुमारनते.
ततो बंधावलिकायाश्चरमसमये पूर्ववदस्य दुर्भगनामकर्मणो जघन्यां स्थित्युदीरणां करोति एवमनादेयायशः कीर्त्यचैर्गोत्राणां बंधो वाच्यः, तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्य स्थिति सत्कर्मा पर्याप्त संज्ञितिर्यक्पचै ईयेषु मध्ये समुत्पन्नः, ततो बृहतरमंतमुहूर्त्त कालं यावन्मनुजगतिं बध्नाति तचानंतरं च तिर्यग्गतिं बध्धुमारनते. ततो बंधावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेर्जघन्यां स्थित्युदीरणां करोति एवं तिर्यगानुपूर्व्या पि वक्तव्यं न वरमपांतरालगतौ तृतीये समये जघन्यायाः स्त्रितेरुदीरणा वाच्या, तथा संदनपंचकस्य मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां पंचानामपि प्रत्येकं बंधकालोऽति
Jain Education International
For Private & Personal Use Only
नाग ४
॥१००४
www.jainelibrary.org