________________
नाग
पंचसं येषु मध्ये समुत्पन्नः, ततः पूर्वबह हीयिजातिमनुनवितुमारनते; अनुन्नवप्रश्रमसमयादा-
रन्य एकेंशियजातिं दीर्घकालं बहुं लग्नः, ततस्तत्रैव हीयिजातिं त्रीयिजातिं चतुरिंडिया
जाति पंचेंशिय जातिं च क्रमेण बनाति. १३॥ एवं च मदांति चत्वार्यतर्मुदूर्नान्यतिकांतानि. ततो दीयिजाति बहुमारनते. ततो बं. २ धावलिकायाश्चरमसमये तस्या हीयिजातेरेकेंयित्नवप्रायोग्यस्थितिसत्कर्मापेक्षया अंतर्मुहू
चतुष्टयबंधावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति. बंधावलिकाचरमसमयग्रहणे च - कारणं प्रागेवोक्तं. एवं वीडियचतुरिंडियजात्योरपि नावना कार्या. ॥ ५३ ॥
॥ मूलम् ।'-उन्नगाश्नीयतिरिदुग-असारसंघयणनोकसायाणं ॥ मणुपुविअपऊतईए । सन्निमेवं गागयगे ॥ ५॥ ॥ व्याख्या-गादीनां दुर्लगानादेयायशःकीर्तीनां नीचे!.
त्रस्य तिर्यग्धिकस्य तिर्यग्गतितिर्यगानुपूर्वीरूपस्य, असारसंहननानां प्रथमवर्जानां पंचानां सं. मदननानां नोकषायाणां हास्यरत्यरतिशोकरूपाणां, वेदानां वक्ष्यमाणत्वात्, नयजुगुप्सयो- स्तूक्तत्वादिह नोकषायशब्देन हास्यरत्यरतिशोका एव गृह्यते. तथा मनुष्यानुपूर्व्या अपर्याप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org