________________
चसं
नाग४
Uए
असातवेदनीयस्थाने सातवेदनीयमिति ॥ ५ ॥
॥ मूलम् ||-अमणागयस्स चिरठि । अंते देवस्स नारगस्लावा ॥ वेनवं गईणं अणु-पुणं तश्यसमए ॥ ५५ ॥ व्याख्या-अमनस्कादसंझिपंचेंझियादुध्धृत्य देवेषु नारकेषु
वा मध्ये समागतस्य चिरस्थित्यंते स्वस्वदीर्घायुःस्थित्यंते वैक्रियांगोपांगदेवगतिनरकगतिरूपा-2 तणां तिसृणां प्रकृतीनां जघन्या स्थित्युदीरणा देवनारकानुपूर्योश्च तृतीये समये. एतयुक्तं न
वति-असं झिपंचेंडियः सर्वजघन्यां सुरगत्यादिस्थिति बध्वा, बंधानंतरं च दीर्घकालं तत्रैव स्थित्वा देवो नारको वा पल्योपमासंख्येयत्नागप्रमाणायुर्जातः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुश्चरमसमये वर्तमानस्य यथायोगं देवगतिक्रियांगोपांगनाम्नां च जघन्या स्थित्युदीरणा, तथा स एवासंझिपंचेंश्यिो देवस्य नारकस्य वा नवस्यापांतरालगतौ वर्तमानो या श्रासंख्यं देवानुपूर्या नारकानुपूर्याश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति. ॥ ५५ ॥ १६॥
॥ मूलम् ॥-वेयत्तियं दिब्दुियं । संजलगाणं च पढमगठिईए ॥ समयाहिगालिगाए। सेसाए नवममेवि दुसु ॥ १६ ॥ व्याख्या-हांतरकरणे कृते सति अधस्तनी स्थितिः प्रथ.
॥ मूल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org