SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं h टीका १०ए॥ मा स्थितिरुच्यते. उपरितनी तु क्षितीया. तत्र प्रश्रमस्थितेः समयाधिकायामावलिकायां शे- षायां वेदत्रिकस्य स्त्रीपुंनपुंसकाख्यस्य, दृष्टिदिकस्य मिथ्यात्वसम्यक्त्वरूपस्य, सूवे तु प्रथमा प्राकृतत्वातू, संज्वलनानां चतुर्णा जघन्या स्थित्युदीरणा नवति. न वरं क्ष्योः सम्यक्त्वसंज्वलनलानयोरुपशमेऽपि, अपिशब्दात्दयेऽपि जघन्या स्थित्युदीरणा वेदितव्या, शेषाणां तु कपकश्रेण्यामेव ॥ ५६ ॥ -- ॥ मूलम् ।।-एगिंदागयअश्हीण-सत्तसन्नीसु मीसनदयते ॥ पवणो समिश्जहन्नग । समसत्तवेनवियस्सते ।। ५७ ॥ व्याख्या-अतिहीनसत्ताकः पल्योपमासंख्येयत्नागहीनैकसागरोपममात्रप्रमाणसम्यग्मिथ्यात्वस्योदोरणापगमिष्यति, तस्मिन् समये सम्यग्मिथ्यात्वं प्रतिपन्नोंतर्मुहूर्तचरमसमये सम्यग्मिथ्यात्वस्य जघन्यां स्थित्युदोरणां करोति. एकेंशियसत्कजघन्यस्थितिसत्कर्मणश्च सकाशादधो वर्तमान सम्यग्मिथ्यात्वमुदीरणायोग्यं नवति. ताव- न्मात्रस्थितिके तस्मिन्नेवावश्यं मिथ्यात्वोदयसंन्नवतस्तदुघलनसंन्नवात्. तथा पवनो वायुकायिकः स्वस्तिरात्मस्थितेः प्रमाणं यजघन्यं पायोपमासंख्येयत्नागमात्रहीनौ हौ सागरोप ૧૩૮ १०ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy